A 413-19 Kālanirūpaṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 413/19
Title: Kālanirūpaṇa
Dimensions: 27.3 x 11.2 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/425
Remarks: subject uncertain;
Reel No. A 413-19 Inventory No. 29022
Reel No.: A 413/19
Title Kālanirupaṇam
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 27.0 x 11.0 cm
Folios 8
Lines per Folio 13–18
Foliation figures in upper left-hand margin of verso under the abbreviation kā .ve .ni . and lower right-hand margin of verso under the word rāmaḥ
Place of Deposit NAK
Accession No. 3/425
Manuscript Features
Excerpts
Beginning
atha kālavelā nirupyate || ṭoḍarānande |
sūrye vedakṣarau vidhau haya 7 karau 2 dve 2 ṣaṭ tathā bhūmite
vāṇā 5 gnī 3 śaśije 1 gurau vasu 8 girī 7 śukre tri 3 vedo 4 nmitau ||
mande ṣaṭ (2) 6 kariṇau 8 tathā hi divase tyājyau sadā sūribhiḥ
sarvasminn api karmaṇi pratipadaṃ yāmārddhakālodayau ||
dīpikāyāṃ bhīmaparākrame ca ||
kālasya velā ravitaḥ (3) śarākṣikālā ʼnalā 3 gāṃ 7 budhayo 4 gaje 8 ndu 1 || (fol. 1v1–3)
End
cakre bheṣu khagaṃ nyasec caraṇagaṃ tadviddha bhāṃghriṃ tyajet
kendre lagnapaśukravākyaniyute tad viddhabhāṃghriḥ śubhaḥ |
sārāvalyāṃ |
na ced guruḥ kendram upāgataḥ styāt tadā khagar(6)kṣāṃghriniṣiddhapādaṃ | ekārgalopagrahapānalattā duṣṭeṣu dhiṣṇyeṣu vivarjayaṃti |
vasiṣṭaḥ |
ekārgalaṃ mahādoṣaṃ rudradaṃḍo nihaṃti vai |
kālakūṭaṃ viṣaṃ yadvat ta(7)dvad vai candraśeṣaraḥ | (!)
rudradaṇḍayogopi tatraiva |
candraḥ śubhāṃśago yatra bhavec chubhanirīkṣitaḥ |
rudradaṃḍo malayogo doṣamūlaprabhaṃjana iti || || (fol. 8v5–7)
Microfilm Details
Reel No. A 413/19
Date of Filming 27-07-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 05-09-2004
Bibliography