A 413-19 Kālanirūpaṇa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 413/19
Title: Kālanirūpaṇa
Dimensions: 27.3 x 11.2 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/425
Remarks: subject uncertain;


Reel No. A 413-19 Inventory No. 29022

Reel No.: A 413/19

Title Kālanirupaṇam

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.0 x 11.0 cm

Folios 8

Lines per Folio 13–18

Foliation figures in upper left-hand margin of verso under the abbreviation .ve .ni . and lower right-hand margin of verso under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/425

Manuscript Features

Excerpts

Beginning

atha kālavelā nirupyate || ṭoḍarānande |

sūrye vedakṣarau vidhau haya 7 karau 2 dve 2 ṣaṭ tathā bhūmite

vāṇā 5 gnī 3 śaśije 1 gurau vasu 8 girī 7 śukre tri 3 vedo 4 nmitau ||

mande ṣaṭ (2) 6 kariṇau 8 tathā hi divase tyājyau sadā sūribhiḥ

sarvasminn api karmaṇi pratipadaṃ yāmārddhakālodayau ||

dīpikāyāṃ bhīmaparākrame ca ||

kālasya velā ravitaḥ (3) śarākṣikālā ʼnalā 3 gāṃ 7 budhayo 4 gaje 8 ndu 1 || (fol. 1v1–3)

End

cakre bheṣu khagaṃ nyasec caraṇagaṃ tadviddha bhāṃghriṃ tyajet

kendre lagnapaśukravākyaniyute tad viddhabhāṃghriḥ śubhaḥ |

sārāvalyāṃ |

na ced guruḥ kendram upāgataḥ styāt tadā khagar(6)kṣāṃghriniṣiddhapādaṃ | ekārgalopagrahapānalattā duṣṭeṣu dhiṣṇyeṣu vivarjayaṃti |

vasiṣṭaḥ |

ekārgalaṃ mahādoṣaṃ rudradaṃḍo nihaṃti vai |

kālakūṭaṃ viṣaṃ yadvat ta(7)dvad vai candraśeṣaraḥ | (!)

rudradaṇḍayogopi tatraiva |

candraḥ śubhāṃśago yatra bhavec chubhanirīkṣitaḥ |

rudradaṃḍo malayogo doṣamūlaprabhaṃjana iti || || (fol. 8v5–7)

Microfilm Details

Reel No. A 413/19

Date of Filming 27-07-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 05-09-2004

Bibliography